A 390-21 Śiṣuhitaiṣiṇī on Raghuvaṃśa

Manuscript culture infobox

Filmed in: A 390/21
Title: Raghuvaṃśa
Dimensions: 24 x 13.1 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3759
Remarks:

Reel No. A 390/21

Inventory No. 43916

Title Śiṣuhitaiṣiṇī

Remarks a commentary on Raghuvaṃśamahākāvya by Cāritravardhana

Author Cāritravardhana

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, 14 and 15 sargas

Size 24.0 x 13.1 cm

Binding Hole

Folios 18

Lines per Folio 12–13

Foliation figures in upper left-hand margin under the marginal title ra.vā.ri.kṣu.ṭī. sarga 14/15 and lower right-hand margin of the verso; 1r–10v, 1v–8r

Place of Deposit NAK

Accession No. 5/3759

Manuscript Features

MS contains chapter 14 and 15 of the Raghuvaṃśa.

Excerpts

Beginning

|| śrīrāmacaṃdrāya namaḥ ||

bharttur iti ||

tatrodyāne bharttuḥ patyu (!) pranāśāt (!) śoparnāyaṃ (!) daśocyaṃ (!) daśāṃtaram avasthāṃtaraṃ sa(2)manulpakālaṃ (!) pralaye prāptevatyau (!) jananyau mātarau kauśalyasumitre dāśarathī rāmalakṣmaṇāv apaśyātāṃ (!) || daddṛśatuḥ(3) | yathodyūsyāśramasparoḥ (!) chedāt vratatyau late[va] dṛśyate || upaghna āśraya iti nipātaḥ || 1 || (fol. 1r1–3)

End

nivarttyeti ||

evamuktapra(2)kāreṇa viśvakseno rāmaḥ citrakūṭe lokanāthaṃ vibhīṣaṇaṃ uttaregirau himavati pavanatanayaṃ | hanumaṃtaṃ kīrtte staṃbhadva(2)yaṃ ivobhayaṃ sthāpayitvā saptānāṃ lokānāṃ pratiṣṭhā yasyā tādṛśyāṃ svatanau nijamūrttā⟨|⟩v aviśat | pāvikṣat | maṃdā(3)krāntāvṛttaṃ || 102 || ❁ || (fol. 8r14, 8v1–3)

Colophon

iti śrīmālāmanvayasādhuśrī araḍakamallasabhyārthitakharataragachīyataranija(4)prābhācāryaprapādapadmopajīvi naraveśasarasvatīvācanācāryaśrīcāritravarddhanaviracitāyāṃ rāghavīyaṭīkā(5)yāṃ śuṣuhitaiṣiṇyāṃ paṃcadaśaḥ sarggaḥ || 15 || ❁ || ❁ || (fol. 8v3–5)

Microfilm Details

Reel No. A 390/21

Date of Filming 13-07-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 12-09-2006