A 390-21 Śiṣuhitaiṣiṇī on Raghuvaṃśa
Manuscript culture infobox
Filmed in: A 390/21
Title: Raghuvaṃśa
Dimensions: 24 x 13.1 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3759
Remarks:
Reel No. A 390/21
Inventory No. 43916
Title Śiṣuhitaiṣiṇī
Remarks a commentary on Raghuvaṃśamahākāvya by Cāritravardhana
Author Cāritravardhana
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete, 14 and 15 sargas
Size 24.0 x 13.1 cm
Binding Hole
Folios 18
Lines per Folio 12–13
Foliation figures in upper left-hand margin under the marginal title ra.vā.ri.kṣu.ṭī. sarga 14/15 and lower right-hand margin of the verso; 1r–10v, 1v–8r
Place of Deposit NAK
Accession No. 5/3759
Manuscript Features
MS contains chapter 14 and 15 of the Raghuvaṃśa.
Excerpts
Beginning
|| śrīrāmacaṃdrāya namaḥ ||
bharttur iti ||
tatrodyāne bharttuḥ patyu (!) pranāśāt (!) śoparnāyaṃ (!) daśocyaṃ (!) daśāṃtaram avasthāṃtaraṃ sa(2)manulpakālaṃ (!) pralaye prāptevatyau (!) jananyau mātarau kauśalyasumitre dāśarathī rāmalakṣmaṇāv apaśyātāṃ (!) || daddṛśatuḥ(3) | yathodyūsyāśramasparoḥ (!) chedāt vratatyau late[va] dṛśyate || upaghna āśraya iti nipātaḥ || 1 || (fol. 1r1–3)
End
nivarttyeti ||
evamuktapra(2)kāreṇa viśvakseno rāmaḥ citrakūṭe lokanāthaṃ vibhīṣaṇaṃ uttaregirau himavati pavanatanayaṃ | hanumaṃtaṃ kīrtte staṃbhadva(2)yaṃ ivobhayaṃ sthāpayitvā saptānāṃ lokānāṃ pratiṣṭhā yasyā tādṛśyāṃ svatanau nijamūrttā⟨|⟩v aviśat | pāvikṣat | maṃdā(3)krāntāvṛttaṃ || 102 || ❁ || (fol. 8r14, 8v1–3)
Colophon
iti śrīmālāmanvayasādhuśrī araḍakamallasabhyārthitakharataragachīyataranija(4)prābhācāryaprapādapadmopajīvi naraveśasarasvatīvācanācāryaśrīcāritravarddhanaviracitāyāṃ rāghavīyaṭīkā(5)yāṃ śuṣuhitaiṣiṇyāṃ paṃcadaśaḥ sarggaḥ || 15 || ❁ || ❁ || (fol. 8v3–5)
Microfilm Details
Reel No. A 390/21
Date of Filming 13-07-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 12-09-2006